Declension table of ?yakṣakardama

Deva

MasculineSingularDualPlural
Nominativeyakṣakardamaḥ yakṣakardamau yakṣakardamāḥ
Vocativeyakṣakardama yakṣakardamau yakṣakardamāḥ
Accusativeyakṣakardamam yakṣakardamau yakṣakardamān
Instrumentalyakṣakardamena yakṣakardamābhyām yakṣakardamaiḥ yakṣakardamebhiḥ
Dativeyakṣakardamāya yakṣakardamābhyām yakṣakardamebhyaḥ
Ablativeyakṣakardamāt yakṣakardamābhyām yakṣakardamebhyaḥ
Genitiveyakṣakardamasya yakṣakardamayoḥ yakṣakardamānām
Locativeyakṣakardame yakṣakardamayoḥ yakṣakardameṣu

Compound yakṣakardama -

Adverb -yakṣakardamam -yakṣakardamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria