Declension table of ?yakṣaka

Deva

MasculineSingularDualPlural
Nominativeyakṣakaḥ yakṣakau yakṣakāḥ
Vocativeyakṣaka yakṣakau yakṣakāḥ
Accusativeyakṣakam yakṣakau yakṣakān
Instrumentalyakṣakeṇa yakṣakābhyām yakṣakaiḥ yakṣakebhiḥ
Dativeyakṣakāya yakṣakābhyām yakṣakebhyaḥ
Ablativeyakṣakāt yakṣakābhyām yakṣakebhyaḥ
Genitiveyakṣakasya yakṣakayoḥ yakṣakāṇām
Locativeyakṣake yakṣakayoḥ yakṣakeṣu

Compound yakṣaka -

Adverb -yakṣakam -yakṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria