Declension table of ?yakṣagrahaparipīḍitā

Deva

FeminineSingularDualPlural
Nominativeyakṣagrahaparipīḍitā yakṣagrahaparipīḍite yakṣagrahaparipīḍitāḥ
Vocativeyakṣagrahaparipīḍite yakṣagrahaparipīḍite yakṣagrahaparipīḍitāḥ
Accusativeyakṣagrahaparipīḍitām yakṣagrahaparipīḍite yakṣagrahaparipīḍitāḥ
Instrumentalyakṣagrahaparipīḍitayā yakṣagrahaparipīḍitābhyām yakṣagrahaparipīḍitābhiḥ
Dativeyakṣagrahaparipīḍitāyai yakṣagrahaparipīḍitābhyām yakṣagrahaparipīḍitābhyaḥ
Ablativeyakṣagrahaparipīḍitāyāḥ yakṣagrahaparipīḍitābhyām yakṣagrahaparipīḍitābhyaḥ
Genitiveyakṣagrahaparipīḍitāyāḥ yakṣagrahaparipīḍitayoḥ yakṣagrahaparipīḍitānām
Locativeyakṣagrahaparipīḍitāyām yakṣagrahaparipīḍitayoḥ yakṣagrahaparipīḍitāsu

Adverb -yakṣagrahaparipīḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria