Declension table of ?yakṣagrahaparipīḍita

Deva

NeuterSingularDualPlural
Nominativeyakṣagrahaparipīḍitam yakṣagrahaparipīḍite yakṣagrahaparipīḍitāni
Vocativeyakṣagrahaparipīḍita yakṣagrahaparipīḍite yakṣagrahaparipīḍitāni
Accusativeyakṣagrahaparipīḍitam yakṣagrahaparipīḍite yakṣagrahaparipīḍitāni
Instrumentalyakṣagrahaparipīḍitena yakṣagrahaparipīḍitābhyām yakṣagrahaparipīḍitaiḥ
Dativeyakṣagrahaparipīḍitāya yakṣagrahaparipīḍitābhyām yakṣagrahaparipīḍitebhyaḥ
Ablativeyakṣagrahaparipīḍitāt yakṣagrahaparipīḍitābhyām yakṣagrahaparipīḍitebhyaḥ
Genitiveyakṣagrahaparipīḍitasya yakṣagrahaparipīḍitayoḥ yakṣagrahaparipīḍitānām
Locativeyakṣagrahaparipīḍite yakṣagrahaparipīḍitayoḥ yakṣagrahaparipīḍiteṣu

Compound yakṣagrahaparipīḍita -

Adverb -yakṣagrahaparipīḍitam -yakṣagrahaparipīḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria