Declension table of ?yakṣagrahaparipīḍita

Deva

MasculineSingularDualPlural
Nominativeyakṣagrahaparipīḍitaḥ yakṣagrahaparipīḍitau yakṣagrahaparipīḍitāḥ
Vocativeyakṣagrahaparipīḍita yakṣagrahaparipīḍitau yakṣagrahaparipīḍitāḥ
Accusativeyakṣagrahaparipīḍitam yakṣagrahaparipīḍitau yakṣagrahaparipīḍitān
Instrumentalyakṣagrahaparipīḍitena yakṣagrahaparipīḍitābhyām yakṣagrahaparipīḍitaiḥ
Dativeyakṣagrahaparipīḍitāya yakṣagrahaparipīḍitābhyām yakṣagrahaparipīḍitebhyaḥ
Ablativeyakṣagrahaparipīḍitāt yakṣagrahaparipīḍitābhyām yakṣagrahaparipīḍitebhyaḥ
Genitiveyakṣagrahaparipīḍitasya yakṣagrahaparipīḍitayoḥ yakṣagrahaparipīḍitānām
Locativeyakṣagrahaparipīḍite yakṣagrahaparipīḍitayoḥ yakṣagrahaparipīḍiteṣu

Compound yakṣagrahaparipīḍita -

Adverb -yakṣagrahaparipīḍitam -yakṣagrahaparipīḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria