Declension table of ?yakṣadigvijaya

Deva

MasculineSingularDualPlural
Nominativeyakṣadigvijayaḥ yakṣadigvijayau yakṣadigvijayāḥ
Vocativeyakṣadigvijaya yakṣadigvijayau yakṣadigvijayāḥ
Accusativeyakṣadigvijayam yakṣadigvijayau yakṣadigvijayān
Instrumentalyakṣadigvijayena yakṣadigvijayābhyām yakṣadigvijayaiḥ yakṣadigvijayebhiḥ
Dativeyakṣadigvijayāya yakṣadigvijayābhyām yakṣadigvijayebhyaḥ
Ablativeyakṣadigvijayāt yakṣadigvijayābhyām yakṣadigvijayebhyaḥ
Genitiveyakṣadigvijayasya yakṣadigvijayayoḥ yakṣadigvijayānām
Locativeyakṣadigvijaye yakṣadigvijayayoḥ yakṣadigvijayeṣu

Compound yakṣadigvijaya -

Adverb -yakṣadigvijayam -yakṣadigvijayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria