Declension table of ?yakṣadhūpa

Deva

MasculineSingularDualPlural
Nominativeyakṣadhūpaḥ yakṣadhūpau yakṣadhūpāḥ
Vocativeyakṣadhūpa yakṣadhūpau yakṣadhūpāḥ
Accusativeyakṣadhūpam yakṣadhūpau yakṣadhūpān
Instrumentalyakṣadhūpena yakṣadhūpābhyām yakṣadhūpaiḥ yakṣadhūpebhiḥ
Dativeyakṣadhūpāya yakṣadhūpābhyām yakṣadhūpebhyaḥ
Ablativeyakṣadhūpāt yakṣadhūpābhyām yakṣadhūpebhyaḥ
Genitiveyakṣadhūpasya yakṣadhūpayoḥ yakṣadhūpānām
Locativeyakṣadhūpe yakṣadhūpayoḥ yakṣadhūpeṣu

Compound yakṣadhūpa -

Adverb -yakṣadhūpam -yakṣadhūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria