Declension table of ?yakṣadevagṛha

Deva

NeuterSingularDualPlural
Nominativeyakṣadevagṛham yakṣadevagṛhe yakṣadevagṛhāṇi
Vocativeyakṣadevagṛha yakṣadevagṛhe yakṣadevagṛhāṇi
Accusativeyakṣadevagṛham yakṣadevagṛhe yakṣadevagṛhāṇi
Instrumentalyakṣadevagṛheṇa yakṣadevagṛhābhyām yakṣadevagṛhaiḥ
Dativeyakṣadevagṛhāya yakṣadevagṛhābhyām yakṣadevagṛhebhyaḥ
Ablativeyakṣadevagṛhāt yakṣadevagṛhābhyām yakṣadevagṛhebhyaḥ
Genitiveyakṣadevagṛhasya yakṣadevagṛhayoḥ yakṣadevagṛhāṇām
Locativeyakṣadevagṛhe yakṣadevagṛhayoḥ yakṣadevagṛheṣu

Compound yakṣadevagṛha -

Adverb -yakṣadevagṛham -yakṣadevagṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria