Declension table of ?yakṣadattā

Deva

FeminineSingularDualPlural
Nominativeyakṣadattā yakṣadatte yakṣadattāḥ
Vocativeyakṣadatte yakṣadatte yakṣadattāḥ
Accusativeyakṣadattām yakṣadatte yakṣadattāḥ
Instrumentalyakṣadattayā yakṣadattābhyām yakṣadattābhiḥ
Dativeyakṣadattāyai yakṣadattābhyām yakṣadattābhyaḥ
Ablativeyakṣadattāyāḥ yakṣadattābhyām yakṣadattābhyaḥ
Genitiveyakṣadattāyāḥ yakṣadattayoḥ yakṣadattānām
Locativeyakṣadattāyām yakṣadattayoḥ yakṣadattāsu

Adverb -yakṣadattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria