Declension table of ?yakṣabhavana

Deva

NeuterSingularDualPlural
Nominativeyakṣabhavanam yakṣabhavane yakṣabhavanāni
Vocativeyakṣabhavana yakṣabhavane yakṣabhavanāni
Accusativeyakṣabhavanam yakṣabhavane yakṣabhavanāni
Instrumentalyakṣabhavanena yakṣabhavanābhyām yakṣabhavanaiḥ
Dativeyakṣabhavanāya yakṣabhavanābhyām yakṣabhavanebhyaḥ
Ablativeyakṣabhavanāt yakṣabhavanābhyām yakṣabhavanebhyaḥ
Genitiveyakṣabhavanasya yakṣabhavanayoḥ yakṣabhavanānām
Locativeyakṣabhavane yakṣabhavanayoḥ yakṣabhavaneṣu

Compound yakṣabhavana -

Adverb -yakṣabhavanam -yakṣabhavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria