Declension table of ?yakṣāyatana

Deva

NeuterSingularDualPlural
Nominativeyakṣāyatanam yakṣāyatane yakṣāyatanāni
Vocativeyakṣāyatana yakṣāyatane yakṣāyatanāni
Accusativeyakṣāyatanam yakṣāyatane yakṣāyatanāni
Instrumentalyakṣāyatanena yakṣāyatanābhyām yakṣāyatanaiḥ
Dativeyakṣāyatanāya yakṣāyatanābhyām yakṣāyatanebhyaḥ
Ablativeyakṣāyatanāt yakṣāyatanābhyām yakṣāyatanebhyaḥ
Genitiveyakṣāyatanasya yakṣāyatanayoḥ yakṣāyatanānām
Locativeyakṣāyatane yakṣāyatanayoḥ yakṣāyataneṣu

Compound yakṣāyatana -

Adverb -yakṣāyatanam -yakṣāyatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria