Declension table of ?yakṣāvāsa

Deva

MasculineSingularDualPlural
Nominativeyakṣāvāsaḥ yakṣāvāsau yakṣāvāsāḥ
Vocativeyakṣāvāsa yakṣāvāsau yakṣāvāsāḥ
Accusativeyakṣāvāsam yakṣāvāsau yakṣāvāsān
Instrumentalyakṣāvāsena yakṣāvāsābhyām yakṣāvāsaiḥ yakṣāvāsebhiḥ
Dativeyakṣāvāsāya yakṣāvāsābhyām yakṣāvāsebhyaḥ
Ablativeyakṣāvāsāt yakṣāvāsābhyām yakṣāvāsebhyaḥ
Genitiveyakṣāvāsasya yakṣāvāsayoḥ yakṣāvāsānām
Locativeyakṣāvāse yakṣāvāsayoḥ yakṣāvāseṣu

Compound yakṣāvāsa -

Adverb -yakṣāvāsam -yakṣāvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria