Declension table of ?yakṣāṅgī

Deva

FeminineSingularDualPlural
Nominativeyakṣāṅgī yakṣāṅgyau yakṣāṅgyaḥ
Vocativeyakṣāṅgi yakṣāṅgyau yakṣāṅgyaḥ
Accusativeyakṣāṅgīm yakṣāṅgyau yakṣāṅgīḥ
Instrumentalyakṣāṅgyā yakṣāṅgībhyām yakṣāṅgībhiḥ
Dativeyakṣāṅgyai yakṣāṅgībhyām yakṣāṅgībhyaḥ
Ablativeyakṣāṅgyāḥ yakṣāṅgībhyām yakṣāṅgībhyaḥ
Genitiveyakṣāṅgyāḥ yakṣāṅgyoḥ yakṣāṅgīṇām
Locativeyakṣāṅgyām yakṣāṅgyoḥ yakṣāṅgīṣu

Compound yakṣāṅgi - yakṣāṅgī -

Adverb -yakṣāṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria