Declension table of ?yakṣāṅganā

Deva

FeminineSingularDualPlural
Nominativeyakṣāṅganā yakṣāṅgane yakṣāṅganāḥ
Vocativeyakṣāṅgane yakṣāṅgane yakṣāṅganāḥ
Accusativeyakṣāṅganām yakṣāṅgane yakṣāṅganāḥ
Instrumentalyakṣāṅganayā yakṣāṅganābhyām yakṣāṅganābhiḥ
Dativeyakṣāṅganāyai yakṣāṅganābhyām yakṣāṅganābhyaḥ
Ablativeyakṣāṅganāyāḥ yakṣāṅganābhyām yakṣāṅganābhyaḥ
Genitiveyakṣāṅganāyāḥ yakṣāṅganayoḥ yakṣāṅganānām
Locativeyakṣāṅganāyām yakṣāṅganayoḥ yakṣāṅganāsu

Adverb -yakṣāṅganam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria