Declension table of ?yakṣādhipati

Deva

MasculineSingularDualPlural
Nominativeyakṣādhipatiḥ yakṣādhipatī yakṣādhipatayaḥ
Vocativeyakṣādhipate yakṣādhipatī yakṣādhipatayaḥ
Accusativeyakṣādhipatim yakṣādhipatī yakṣādhipatīn
Instrumentalyakṣādhipatinā yakṣādhipatibhyām yakṣādhipatibhiḥ
Dativeyakṣādhipataye yakṣādhipatibhyām yakṣādhipatibhyaḥ
Ablativeyakṣādhipateḥ yakṣādhipatibhyām yakṣādhipatibhyaḥ
Genitiveyakṣādhipateḥ yakṣādhipatyoḥ yakṣādhipatīnām
Locativeyakṣādhipatau yakṣādhipatyoḥ yakṣādhipatiṣu

Compound yakṣādhipati -

Adverb -yakṣādhipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria