Declension table of ?yakṣaṇa

Deva

NeuterSingularDualPlural
Nominativeyakṣaṇam yakṣaṇe yakṣaṇāni
Vocativeyakṣaṇa yakṣaṇe yakṣaṇāni
Accusativeyakṣaṇam yakṣaṇe yakṣaṇāni
Instrumentalyakṣaṇena yakṣaṇābhyām yakṣaṇaiḥ
Dativeyakṣaṇāya yakṣaṇābhyām yakṣaṇebhyaḥ
Ablativeyakṣaṇāt yakṣaṇābhyām yakṣaṇebhyaḥ
Genitiveyakṣaṇasya yakṣaṇayoḥ yakṣaṇānām
Locativeyakṣaṇe yakṣaṇayoḥ yakṣaṇeṣu

Compound yakṣaṇa -

Adverb -yakṣaṇam -yakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria