Declension table of ?yakṛtkośa

Deva

MasculineSingularDualPlural
Nominativeyakṛtkośaḥ yakṛtkośau yakṛtkośāḥ
Vocativeyakṛtkośa yakṛtkośau yakṛtkośāḥ
Accusativeyakṛtkośam yakṛtkośau yakṛtkośān
Instrumentalyakṛtkośena yakṛtkośābhyām yakṛtkośaiḥ yakṛtkośebhiḥ
Dativeyakṛtkośāya yakṛtkośābhyām yakṛtkośebhyaḥ
Ablativeyakṛtkośāt yakṛtkośābhyām yakṛtkośebhyaḥ
Genitiveyakṛtkośasya yakṛtkośayoḥ yakṛtkośānām
Locativeyakṛtkośe yakṛtkośayoḥ yakṛtkośeṣu

Compound yakṛtkośa -

Adverb -yakṛtkośam -yakṛtkośāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria