Declension table of ?yakṛlloma

Deva

MasculineSingularDualPlural
Nominativeyakṛllomaḥ yakṛllomau yakṛllomāḥ
Vocativeyakṛlloma yakṛllomau yakṛllomāḥ
Accusativeyakṛllomam yakṛllomau yakṛllomān
Instrumentalyakṛllomena yakṛllomābhyām yakṛllomaiḥ yakṛllomebhiḥ
Dativeyakṛllomāya yakṛllomābhyām yakṛllomebhyaḥ
Ablativeyakṛllomāt yakṛllomābhyām yakṛllomebhyaḥ
Genitiveyakṛllomasya yakṛllomayoḥ yakṛllomānām
Locativeyakṛllome yakṛllomayoḥ yakṛllomeṣu

Compound yakṛlloma -

Adverb -yakṛllomam -yakṛllomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria