Declension table of ?yakṛdvarṇa

Deva

NeuterSingularDualPlural
Nominativeyakṛdvarṇam yakṛdvarṇe yakṛdvarṇāni
Vocativeyakṛdvarṇa yakṛdvarṇe yakṛdvarṇāni
Accusativeyakṛdvarṇam yakṛdvarṇe yakṛdvarṇāni
Instrumentalyakṛdvarṇena yakṛdvarṇābhyām yakṛdvarṇaiḥ
Dativeyakṛdvarṇāya yakṛdvarṇābhyām yakṛdvarṇebhyaḥ
Ablativeyakṛdvarṇāt yakṛdvarṇābhyām yakṛdvarṇebhyaḥ
Genitiveyakṛdvarṇasya yakṛdvarṇayoḥ yakṛdvarṇānām
Locativeyakṛdvarṇe yakṛdvarṇayoḥ yakṛdvarṇeṣu

Compound yakṛdvarṇa -

Adverb -yakṛdvarṇam -yakṛdvarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria