Declension table of ?yakṛdvarṇa

Deva

MasculineSingularDualPlural
Nominativeyakṛdvarṇaḥ yakṛdvarṇau yakṛdvarṇāḥ
Vocativeyakṛdvarṇa yakṛdvarṇau yakṛdvarṇāḥ
Accusativeyakṛdvarṇam yakṛdvarṇau yakṛdvarṇān
Instrumentalyakṛdvarṇena yakṛdvarṇābhyām yakṛdvarṇaiḥ yakṛdvarṇebhiḥ
Dativeyakṛdvarṇāya yakṛdvarṇābhyām yakṛdvarṇebhyaḥ
Ablativeyakṛdvarṇāt yakṛdvarṇābhyām yakṛdvarṇebhyaḥ
Genitiveyakṛdvarṇasya yakṛdvarṇayoḥ yakṛdvarṇānām
Locativeyakṛdvarṇe yakṛdvarṇayoḥ yakṛdvarṇeṣu

Compound yakṛdvarṇa -

Adverb -yakṛdvarṇam -yakṛdvarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria