Declension table of ?yakṛdvairin

Deva

MasculineSingularDualPlural
Nominativeyakṛdvairī yakṛdvairiṇau yakṛdvairiṇaḥ
Vocativeyakṛdvairin yakṛdvairiṇau yakṛdvairiṇaḥ
Accusativeyakṛdvairiṇam yakṛdvairiṇau yakṛdvairiṇaḥ
Instrumentalyakṛdvairiṇā yakṛdvairibhyām yakṛdvairibhiḥ
Dativeyakṛdvairiṇe yakṛdvairibhyām yakṛdvairibhyaḥ
Ablativeyakṛdvairiṇaḥ yakṛdvairibhyām yakṛdvairibhyaḥ
Genitiveyakṛdvairiṇaḥ yakṛdvairiṇoḥ yakṛdvairiṇām
Locativeyakṛdvairiṇi yakṛdvairiṇoḥ yakṛdvairiṣu

Compound yakṛdvairi -

Adverb -yakṛdvairi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria