Declension table of ?yakṛdudara

Deva

NeuterSingularDualPlural
Nominativeyakṛdudaram yakṛdudare yakṛdudarāṇi
Vocativeyakṛdudara yakṛdudare yakṛdudarāṇi
Accusativeyakṛdudaram yakṛdudare yakṛdudarāṇi
Instrumentalyakṛdudareṇa yakṛdudarābhyām yakṛdudaraiḥ
Dativeyakṛdudarāya yakṛdudarābhyām yakṛdudarebhyaḥ
Ablativeyakṛdudarāt yakṛdudarābhyām yakṛdudarebhyaḥ
Genitiveyakṛdudarasya yakṛdudarayoḥ yakṛdudarāṇām
Locativeyakṛdudare yakṛdudarayoḥ yakṛdudareṣu

Compound yakṛdudara -

Adverb -yakṛdudaram -yakṛdudarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria