Declension table of ?yakṛddālya

Deva

NeuterSingularDualPlural
Nominativeyakṛddālyam yakṛddālye yakṛddālyāni
Vocativeyakṛddālya yakṛddālye yakṛddālyāni
Accusativeyakṛddālyam yakṛddālye yakṛddālyāni
Instrumentalyakṛddālyena yakṛddālyābhyām yakṛddālyaiḥ
Dativeyakṛddālyāya yakṛddālyābhyām yakṛddālyebhyaḥ
Ablativeyakṛddālyāt yakṛddālyābhyām yakṛddālyebhyaḥ
Genitiveyakṛddālyasya yakṛddālyayoḥ yakṛddālyānām
Locativeyakṛddālye yakṛddālyayoḥ yakṛddālyeṣu

Compound yakṛddālya -

Adverb -yakṛddālyam -yakṛddālyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria