Declension table of ?yajñotsavavat

Deva

MasculineSingularDualPlural
Nominativeyajñotsavavān yajñotsavavantau yajñotsavavantaḥ
Vocativeyajñotsavavan yajñotsavavantau yajñotsavavantaḥ
Accusativeyajñotsavavantam yajñotsavavantau yajñotsavavataḥ
Instrumentalyajñotsavavatā yajñotsavavadbhyām yajñotsavavadbhiḥ
Dativeyajñotsavavate yajñotsavavadbhyām yajñotsavavadbhyaḥ
Ablativeyajñotsavavataḥ yajñotsavavadbhyām yajñotsavavadbhyaḥ
Genitiveyajñotsavavataḥ yajñotsavavatoḥ yajñotsavavatām
Locativeyajñotsavavati yajñotsavavatoḥ yajñotsavavatsu

Compound yajñotsavavat -

Adverb -yajñotsavavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria