Declension table of ?yajñotsava

Deva

MasculineSingularDualPlural
Nominativeyajñotsavaḥ yajñotsavau yajñotsavāḥ
Vocativeyajñotsava yajñotsavau yajñotsavāḥ
Accusativeyajñotsavam yajñotsavau yajñotsavān
Instrumentalyajñotsavena yajñotsavābhyām yajñotsavaiḥ yajñotsavebhiḥ
Dativeyajñotsavāya yajñotsavābhyām yajñotsavebhyaḥ
Ablativeyajñotsavāt yajñotsavābhyām yajñotsavebhyaḥ
Genitiveyajñotsavasya yajñotsavayoḥ yajñotsavānām
Locativeyajñotsave yajñotsavayoḥ yajñotsaveṣu

Compound yajñotsava -

Adverb -yajñotsavam -yajñotsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria