Declension table of ?yajñopavītinī

Deva

FeminineSingularDualPlural
Nominativeyajñopavītinī yajñopavītinyau yajñopavītinyaḥ
Vocativeyajñopavītini yajñopavītinyau yajñopavītinyaḥ
Accusativeyajñopavītinīm yajñopavītinyau yajñopavītinīḥ
Instrumentalyajñopavītinyā yajñopavītinībhyām yajñopavītinībhiḥ
Dativeyajñopavītinyai yajñopavītinībhyām yajñopavītinībhyaḥ
Ablativeyajñopavītinyāḥ yajñopavītinībhyām yajñopavītinībhyaḥ
Genitiveyajñopavītinyāḥ yajñopavītinyoḥ yajñopavītinīnām
Locativeyajñopavītinyām yajñopavītinyoḥ yajñopavītinīṣu

Compound yajñopavītini - yajñopavītinī -

Adverb -yajñopavītini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria