Declension table of ?yajñopavītavidhi

Deva

MasculineSingularDualPlural
Nominativeyajñopavītavidhiḥ yajñopavītavidhī yajñopavītavidhayaḥ
Vocativeyajñopavītavidhe yajñopavītavidhī yajñopavītavidhayaḥ
Accusativeyajñopavītavidhim yajñopavītavidhī yajñopavītavidhīn
Instrumentalyajñopavītavidhinā yajñopavītavidhibhyām yajñopavītavidhibhiḥ
Dativeyajñopavītavidhaye yajñopavītavidhibhyām yajñopavītavidhibhyaḥ
Ablativeyajñopavītavidheḥ yajñopavītavidhibhyām yajñopavītavidhibhyaḥ
Genitiveyajñopavītavidheḥ yajñopavītavidhyoḥ yajñopavītavidhīnām
Locativeyajñopavītavidhau yajñopavītavidhyoḥ yajñopavītavidhiṣu

Compound yajñopavītavidhi -

Adverb -yajñopavītavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria