Declension table of ?yajñopavītavat

Deva

NeuterSingularDualPlural
Nominativeyajñopavītavat yajñopavītavantī yajñopavītavatī yajñopavītavanti
Vocativeyajñopavītavat yajñopavītavantī yajñopavītavatī yajñopavītavanti
Accusativeyajñopavītavat yajñopavītavantī yajñopavītavatī yajñopavītavanti
Instrumentalyajñopavītavatā yajñopavītavadbhyām yajñopavītavadbhiḥ
Dativeyajñopavītavate yajñopavītavadbhyām yajñopavītavadbhyaḥ
Ablativeyajñopavītavataḥ yajñopavītavadbhyām yajñopavītavadbhyaḥ
Genitiveyajñopavītavataḥ yajñopavītavatoḥ yajñopavītavatām
Locativeyajñopavītavati yajñopavītavatoḥ yajñopavītavatsu

Adverb -yajñopavītavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria