Declension table of ?yajñopavītapratiṣṭhāsañcikā

Deva

FeminineSingularDualPlural
Nominativeyajñopavītapratiṣṭhāsañcikā yajñopavītapratiṣṭhāsañcike yajñopavītapratiṣṭhāsañcikāḥ
Vocativeyajñopavītapratiṣṭhāsañcike yajñopavītapratiṣṭhāsañcike yajñopavītapratiṣṭhāsañcikāḥ
Accusativeyajñopavītapratiṣṭhāsañcikām yajñopavītapratiṣṭhāsañcike yajñopavītapratiṣṭhāsañcikāḥ
Instrumentalyajñopavītapratiṣṭhāsañcikayā yajñopavītapratiṣṭhāsañcikābhyām yajñopavītapratiṣṭhāsañcikābhiḥ
Dativeyajñopavītapratiṣṭhāsañcikāyai yajñopavītapratiṣṭhāsañcikābhyām yajñopavītapratiṣṭhāsañcikābhyaḥ
Ablativeyajñopavītapratiṣṭhāsañcikāyāḥ yajñopavītapratiṣṭhāsañcikābhyām yajñopavītapratiṣṭhāsañcikābhyaḥ
Genitiveyajñopavītapratiṣṭhāsañcikāyāḥ yajñopavītapratiṣṭhāsañcikayoḥ yajñopavītapratiṣṭhāsañcikānām
Locativeyajñopavītapratiṣṭhāsañcikāyām yajñopavītapratiṣṭhāsañcikayoḥ yajñopavītapratiṣṭhāsañcikāsu

Adverb -yajñopavītapratiṣṭhāsañcikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria