Declension table of ?yajñopavītapratiṣṭhā

Deva

FeminineSingularDualPlural
Nominativeyajñopavītapratiṣṭhā yajñopavītapratiṣṭhe yajñopavītapratiṣṭhāḥ
Vocativeyajñopavītapratiṣṭhe yajñopavītapratiṣṭhe yajñopavītapratiṣṭhāḥ
Accusativeyajñopavītapratiṣṭhām yajñopavītapratiṣṭhe yajñopavītapratiṣṭhāḥ
Instrumentalyajñopavītapratiṣṭhayā yajñopavītapratiṣṭhābhyām yajñopavītapratiṣṭhābhiḥ
Dativeyajñopavītapratiṣṭhāyai yajñopavītapratiṣṭhābhyām yajñopavītapratiṣṭhābhyaḥ
Ablativeyajñopavītapratiṣṭhāyāḥ yajñopavītapratiṣṭhābhyām yajñopavītapratiṣṭhābhyaḥ
Genitiveyajñopavītapratiṣṭhāyāḥ yajñopavītapratiṣṭhayoḥ yajñopavītapratiṣṭhānām
Locativeyajñopavītapratiṣṭhāyām yajñopavītapratiṣṭhayoḥ yajñopavītapratiṣṭhāsu

Adverb -yajñopavītapratiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria