Declension table of ?yajñopavītamantra

Deva

MasculineSingularDualPlural
Nominativeyajñopavītamantraḥ yajñopavītamantrau yajñopavītamantrāḥ
Vocativeyajñopavītamantra yajñopavītamantrau yajñopavītamantrāḥ
Accusativeyajñopavītamantram yajñopavītamantrau yajñopavītamantrān
Instrumentalyajñopavītamantreṇa yajñopavītamantrābhyām yajñopavītamantraiḥ yajñopavītamantrebhiḥ
Dativeyajñopavītamantrāya yajñopavītamantrābhyām yajñopavītamantrebhyaḥ
Ablativeyajñopavītamantrāt yajñopavītamantrābhyām yajñopavītamantrebhyaḥ
Genitiveyajñopavītamantrasya yajñopavītamantrayoḥ yajñopavītamantrāṇām
Locativeyajñopavītamantre yajñopavītamantrayoḥ yajñopavītamantreṣu

Compound yajñopavītamantra -

Adverb -yajñopavītamantram -yajñopavītamantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria