Declension table of ?yajñopavītaka

Deva

NeuterSingularDualPlural
Nominativeyajñopavītakam yajñopavītake yajñopavītakāni
Vocativeyajñopavītaka yajñopavītake yajñopavītakāni
Accusativeyajñopavītakam yajñopavītake yajñopavītakāni
Instrumentalyajñopavītakena yajñopavītakābhyām yajñopavītakaiḥ
Dativeyajñopavītakāya yajñopavītakābhyām yajñopavītakebhyaḥ
Ablativeyajñopavītakāt yajñopavītakābhyām yajñopavītakebhyaḥ
Genitiveyajñopavītakasya yajñopavītakayoḥ yajñopavītakānām
Locativeyajñopavītake yajñopavītakayoḥ yajñopavītakeṣu

Compound yajñopavītaka -

Adverb -yajñopavītakam -yajñopavītakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria