Declension table of ?yajñopavītadhāraṇamantra

Deva

MasculineSingularDualPlural
Nominativeyajñopavītadhāraṇamantraḥ yajñopavītadhāraṇamantrau yajñopavītadhāraṇamantrāḥ
Vocativeyajñopavītadhāraṇamantra yajñopavītadhāraṇamantrau yajñopavītadhāraṇamantrāḥ
Accusativeyajñopavītadhāraṇamantram yajñopavītadhāraṇamantrau yajñopavītadhāraṇamantrān
Instrumentalyajñopavītadhāraṇamantreṇa yajñopavītadhāraṇamantrābhyām yajñopavītadhāraṇamantraiḥ yajñopavītadhāraṇamantrebhiḥ
Dativeyajñopavītadhāraṇamantrāya yajñopavītadhāraṇamantrābhyām yajñopavītadhāraṇamantrebhyaḥ
Ablativeyajñopavītadhāraṇamantrāt yajñopavītadhāraṇamantrābhyām yajñopavītadhāraṇamantrebhyaḥ
Genitiveyajñopavītadhāraṇamantrasya yajñopavītadhāraṇamantrayoḥ yajñopavītadhāraṇamantrāṇām
Locativeyajñopavītadhāraṇamantre yajñopavītadhāraṇamantrayoḥ yajñopavītadhāraṇamantreṣu

Compound yajñopavītadhāraṇamantra -

Adverb -yajñopavītadhāraṇamantram -yajñopavītadhāraṇamantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria