Declension table of ?yajñopavītadāna

Deva

NeuterSingularDualPlural
Nominativeyajñopavītadānam yajñopavītadāne yajñopavītadānāni
Vocativeyajñopavītadāna yajñopavītadāne yajñopavītadānāni
Accusativeyajñopavītadānam yajñopavītadāne yajñopavītadānāni
Instrumentalyajñopavītadānena yajñopavītadānābhyām yajñopavītadānaiḥ
Dativeyajñopavītadānāya yajñopavītadānābhyām yajñopavītadānebhyaḥ
Ablativeyajñopavītadānāt yajñopavītadānābhyām yajñopavītadānebhyaḥ
Genitiveyajñopavītadānasya yajñopavītadānayoḥ yajñopavītadānānām
Locativeyajñopavītadāne yajñopavītadānayoḥ yajñopavītadāneṣu

Compound yajñopavītadāna -

Adverb -yajñopavītadānam -yajñopavītadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria