Declension table of ?yajñopakaraṇa

Deva

NeuterSingularDualPlural
Nominativeyajñopakaraṇam yajñopakaraṇe yajñopakaraṇāni
Vocativeyajñopakaraṇa yajñopakaraṇe yajñopakaraṇāni
Accusativeyajñopakaraṇam yajñopakaraṇe yajñopakaraṇāni
Instrumentalyajñopakaraṇena yajñopakaraṇābhyām yajñopakaraṇaiḥ
Dativeyajñopakaraṇāya yajñopakaraṇābhyām yajñopakaraṇebhyaḥ
Ablativeyajñopakaraṇāt yajñopakaraṇābhyām yajñopakaraṇebhyaḥ
Genitiveyajñopakaraṇasya yajñopakaraṇayoḥ yajñopakaraṇānām
Locativeyajñopakaraṇe yajñopakaraṇayoḥ yajñopakaraṇeṣu

Compound yajñopakaraṇa -

Adverb -yajñopakaraṇam -yajñopakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria