Declension table of ?yajñiyaśālā

Deva

FeminineSingularDualPlural
Nominativeyajñiyaśālā yajñiyaśāle yajñiyaśālāḥ
Vocativeyajñiyaśāle yajñiyaśāle yajñiyaśālāḥ
Accusativeyajñiyaśālām yajñiyaśāle yajñiyaśālāḥ
Instrumentalyajñiyaśālayā yajñiyaśālābhyām yajñiyaśālābhiḥ
Dativeyajñiyaśālāyai yajñiyaśālābhyām yajñiyaśālābhyaḥ
Ablativeyajñiyaśālāyāḥ yajñiyaśālābhyām yajñiyaśālābhyaḥ
Genitiveyajñiyaśālāyāḥ yajñiyaśālayoḥ yajñiyaśālānām
Locativeyajñiyaśālāyām yajñiyaśālayoḥ yajñiyaśālāsu

Adverb -yajñiyaśālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria