Declension table of ?yajñiyat

Deva

MasculineSingularDualPlural
Nominativeyajñiyan yajñiyantau yajñiyantaḥ
Vocativeyajñiyan yajñiyantau yajñiyantaḥ
Accusativeyajñiyantam yajñiyantau yajñiyataḥ
Instrumentalyajñiyatā yajñiyadbhyām yajñiyadbhiḥ
Dativeyajñiyate yajñiyadbhyām yajñiyadbhyaḥ
Ablativeyajñiyataḥ yajñiyadbhyām yajñiyadbhyaḥ
Genitiveyajñiyataḥ yajñiyatoḥ yajñiyatām
Locativeyajñiyati yajñiyatoḥ yajñiyatsu

Compound yajñiyat -

Adverb -yajñiyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria