Declension table of ?yajñiyadeśa

Deva

MasculineSingularDualPlural
Nominativeyajñiyadeśaḥ yajñiyadeśau yajñiyadeśāḥ
Vocativeyajñiyadeśa yajñiyadeśau yajñiyadeśāḥ
Accusativeyajñiyadeśam yajñiyadeśau yajñiyadeśān
Instrumentalyajñiyadeśena yajñiyadeśābhyām yajñiyadeśaiḥ yajñiyadeśebhiḥ
Dativeyajñiyadeśāya yajñiyadeśābhyām yajñiyadeśebhyaḥ
Ablativeyajñiyadeśāt yajñiyadeśābhyām yajñiyadeśebhyaḥ
Genitiveyajñiyadeśasya yajñiyadeśayoḥ yajñiyadeśānām
Locativeyajñiyadeśe yajñiyadeśayoḥ yajñiyadeśeṣu

Compound yajñiyadeśa -

Adverb -yajñiyadeśam -yajñiyadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria