Declension table of yajñiya

Deva

NeuterSingularDualPlural
Nominativeyajñiyam yajñiye yajñiyāni
Vocativeyajñiya yajñiye yajñiyāni
Accusativeyajñiyam yajñiye yajñiyāni
Instrumentalyajñiyena yajñiyābhyām yajñiyaiḥ
Dativeyajñiyāya yajñiyābhyām yajñiyebhyaḥ
Ablativeyajñiyāt yajñiyābhyām yajñiyebhyaḥ
Genitiveyajñiyasya yajñiyayoḥ yajñiyānām
Locativeyajñiye yajñiyayoḥ yajñiyeṣu

Compound yajñiya -

Adverb -yajñiyam -yajñiyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria