Declension table of yajñiya

Deva

MasculineSingularDualPlural
Nominativeyajñiyaḥ yajñiyau yajñiyāḥ
Vocativeyajñiya yajñiyau yajñiyāḥ
Accusativeyajñiyam yajñiyau yajñiyān
Instrumentalyajñiyena yajñiyābhyām yajñiyaiḥ yajñiyebhiḥ
Dativeyajñiyāya yajñiyābhyām yajñiyebhyaḥ
Ablativeyajñiyāt yajñiyābhyām yajñiyebhyaḥ
Genitiveyajñiyasya yajñiyayoḥ yajñiyānām
Locativeyajñiye yajñiyayoḥ yajñiyeṣu

Compound yajñiya -

Adverb -yajñiyam -yajñiyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria