Declension table of ?yajñin

Deva

NeuterSingularDualPlural
Nominativeyajñi yajñinī yajñīni
Vocativeyajñin yajñi yajñinī yajñīni
Accusativeyajñi yajñinī yajñīni
Instrumentalyajñinā yajñibhyām yajñibhiḥ
Dativeyajñine yajñibhyām yajñibhyaḥ
Ablativeyajñinaḥ yajñibhyām yajñibhyaḥ
Genitiveyajñinaḥ yajñinoḥ yajñinām
Locativeyajñini yajñinoḥ yajñiṣu

Compound yajñi -

Adverb -yajñi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria