Declension table of yajñīya

Deva

NeuterSingularDualPlural
Nominativeyajñīyam yajñīye yajñīyāni
Vocativeyajñīya yajñīye yajñīyāni
Accusativeyajñīyam yajñīye yajñīyāni
Instrumentalyajñīyena yajñīyābhyām yajñīyaiḥ
Dativeyajñīyāya yajñīyābhyām yajñīyebhyaḥ
Ablativeyajñīyāt yajñīyābhyām yajñīyebhyaḥ
Genitiveyajñīyasya yajñīyayoḥ yajñīyānām
Locativeyajñīye yajñīyayoḥ yajñīyeṣu

Compound yajñīya -

Adverb -yajñīyam -yajñīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria