Declension table of ?yajñeśvarīvidyāmahātmya

Deva

NeuterSingularDualPlural
Nominativeyajñeśvarīvidyāmahātmyam yajñeśvarīvidyāmahātmye yajñeśvarīvidyāmahātmyāni
Vocativeyajñeśvarīvidyāmahātmya yajñeśvarīvidyāmahātmye yajñeśvarīvidyāmahātmyāni
Accusativeyajñeśvarīvidyāmahātmyam yajñeśvarīvidyāmahātmye yajñeśvarīvidyāmahātmyāni
Instrumentalyajñeśvarīvidyāmahātmyena yajñeśvarīvidyāmahātmyābhyām yajñeśvarīvidyāmahātmyaiḥ
Dativeyajñeśvarīvidyāmahātmyāya yajñeśvarīvidyāmahātmyābhyām yajñeśvarīvidyāmahātmyebhyaḥ
Ablativeyajñeśvarīvidyāmahātmyāt yajñeśvarīvidyāmahātmyābhyām yajñeśvarīvidyāmahātmyebhyaḥ
Genitiveyajñeśvarīvidyāmahātmyasya yajñeśvarīvidyāmahātmyayoḥ yajñeśvarīvidyāmahātmyānām
Locativeyajñeśvarīvidyāmahātmye yajñeśvarīvidyāmahātmyayoḥ yajñeśvarīvidyāmahātmyeṣu

Compound yajñeśvarīvidyāmahātmya -

Adverb -yajñeśvarīvidyāmahātmyam -yajñeśvarīvidyāmahātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria