Declension table of ?yajñeśvarī

Deva

FeminineSingularDualPlural
Nominativeyajñeśvarī yajñeśvaryau yajñeśvaryaḥ
Vocativeyajñeśvari yajñeśvaryau yajñeśvaryaḥ
Accusativeyajñeśvarīm yajñeśvaryau yajñeśvarīḥ
Instrumentalyajñeśvaryā yajñeśvarībhyām yajñeśvarībhiḥ
Dativeyajñeśvaryai yajñeśvarībhyām yajñeśvarībhyaḥ
Ablativeyajñeśvaryāḥ yajñeśvarībhyām yajñeśvarībhyaḥ
Genitiveyajñeśvaryāḥ yajñeśvaryoḥ yajñeśvarīṇām
Locativeyajñeśvaryām yajñeśvaryoḥ yajñeśvarīṣu

Compound yajñeśvari - yajñeśvarī -

Adverb -yajñeśvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria