Declension table of ?yajñeśvara

Deva

MasculineSingularDualPlural
Nominativeyajñeśvaraḥ yajñeśvarau yajñeśvarāḥ
Vocativeyajñeśvara yajñeśvarau yajñeśvarāḥ
Accusativeyajñeśvaram yajñeśvarau yajñeśvarān
Instrumentalyajñeśvareṇa yajñeśvarābhyām yajñeśvaraiḥ
Dativeyajñeśvarāya yajñeśvarābhyām yajñeśvarebhyaḥ
Ablativeyajñeśvarāt yajñeśvarābhyām yajñeśvarebhyaḥ
Genitiveyajñeśvarasya yajñeśvarayoḥ yajñeśvarāṇām
Locativeyajñeśvare yajñeśvarayoḥ yajñeśvareṣu

Compound yajñeśvara -

Adverb -yajñeśvaram -yajñeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria