Declension table of ?yajñeśa

Deva

MasculineSingularDualPlural
Nominativeyajñeśaḥ yajñeśau yajñeśāḥ
Vocativeyajñeśa yajñeśau yajñeśāḥ
Accusativeyajñeśam yajñeśau yajñeśān
Instrumentalyajñeśena yajñeśābhyām yajñeśaiḥ yajñeśebhiḥ
Dativeyajñeśāya yajñeśābhyām yajñeśebhyaḥ
Ablativeyajñeśāt yajñeśābhyām yajñeśebhyaḥ
Genitiveyajñeśasya yajñeśayoḥ yajñeśānām
Locativeyajñeśe yajñeśayoḥ yajñeśeṣu

Compound yajñeśa -

Adverb -yajñeśam -yajñeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria