Declension table of ?yajñeṣu

Deva

MasculineSingularDualPlural
Nominativeyajñeṣuḥ yajñeṣū yajñeṣavaḥ
Vocativeyajñeṣo yajñeṣū yajñeṣavaḥ
Accusativeyajñeṣum yajñeṣū yajñeṣūn
Instrumentalyajñeṣuṇā yajñeṣubhyām yajñeṣubhiḥ
Dativeyajñeṣave yajñeṣubhyām yajñeṣubhyaḥ
Ablativeyajñeṣoḥ yajñeṣubhyām yajñeṣubhyaḥ
Genitiveyajñeṣoḥ yajñeṣvoḥ yajñeṣūṇām
Locativeyajñeṣau yajñeṣvoḥ yajñeṣuṣu

Compound yajñeṣu -

Adverb -yajñeṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria