Declension table of ?yajñeṣṭa

Deva

NeuterSingularDualPlural
Nominativeyajñeṣṭam yajñeṣṭe yajñeṣṭāni
Vocativeyajñeṣṭa yajñeṣṭe yajñeṣṭāni
Accusativeyajñeṣṭam yajñeṣṭe yajñeṣṭāni
Instrumentalyajñeṣṭena yajñeṣṭābhyām yajñeṣṭaiḥ
Dativeyajñeṣṭāya yajñeṣṭābhyām yajñeṣṭebhyaḥ
Ablativeyajñeṣṭāt yajñeṣṭābhyām yajñeṣṭebhyaḥ
Genitiveyajñeṣṭasya yajñeṣṭayoḥ yajñeṣṭānām
Locativeyajñeṣṭe yajñeṣṭayoḥ yajñeṣṭeṣu

Compound yajñeṣṭa -

Adverb -yajñeṣṭam -yajñeṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria