Declension table of ?yajñaśrī

Deva

NeuterSingularDualPlural
Nominativeyajñaśri yajñaśriṇī yajñaśrīṇi
Vocativeyajñaśri yajñaśriṇī yajñaśrīṇi
Accusativeyajñaśri yajñaśriṇī yajñaśrīṇi
Instrumentalyajñaśriṇā yajñaśribhyām yajñaśribhiḥ
Dativeyajñaśriṇe yajñaśribhyām yajñaśribhyaḥ
Ablativeyajñaśriṇaḥ yajñaśribhyām yajñaśribhyaḥ
Genitiveyajñaśriṇaḥ yajñaśriṇoḥ yajñaśrīṇām
Locativeyajñaśriṇi yajñaśriṇoḥ yajñaśriṣu

Compound yajñaśri -

Adverb -yajñaśri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria