Declension table of ?yajñaśīlā

Deva

FeminineSingularDualPlural
Nominativeyajñaśīlā yajñaśīle yajñaśīlāḥ
Vocativeyajñaśīle yajñaśīle yajñaśīlāḥ
Accusativeyajñaśīlām yajñaśīle yajñaśīlāḥ
Instrumentalyajñaśīlayā yajñaśīlābhyām yajñaśīlābhiḥ
Dativeyajñaśīlāyai yajñaśīlābhyām yajñaśīlābhyaḥ
Ablativeyajñaśīlāyāḥ yajñaśīlābhyām yajñaśīlābhyaḥ
Genitiveyajñaśīlāyāḥ yajñaśīlayoḥ yajñaśīlānām
Locativeyajñaśīlāyām yajñaśīlayoḥ yajñaśīlāsu

Adverb -yajñaśīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria